Declension table of ?avaluṇṭhitā

Deva

FeminineSingularDualPlural
Nominativeavaluṇṭhitā avaluṇṭhite avaluṇṭhitāḥ
Vocativeavaluṇṭhite avaluṇṭhite avaluṇṭhitāḥ
Accusativeavaluṇṭhitām avaluṇṭhite avaluṇṭhitāḥ
Instrumentalavaluṇṭhitayā avaluṇṭhitābhyām avaluṇṭhitābhiḥ
Dativeavaluṇṭhitāyai avaluṇṭhitābhyām avaluṇṭhitābhyaḥ
Ablativeavaluṇṭhitāyāḥ avaluṇṭhitābhyām avaluṇṭhitābhyaḥ
Genitiveavaluṇṭhitāyāḥ avaluṇṭhitayoḥ avaluṇṭhitānām
Locativeavaluṇṭhitāyām avaluṇṭhitayoḥ avaluṇṭhitāsu

Adverb -avaluṇṭhitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria