Declension table of ?avalokanīya

Deva

MasculineSingularDualPlural
Nominativeavalokanīyaḥ avalokanīyau avalokanīyāḥ
Vocativeavalokanīya avalokanīyau avalokanīyāḥ
Accusativeavalokanīyam avalokanīyau avalokanīyān
Instrumentalavalokanīyena avalokanīyābhyām avalokanīyaiḥ avalokanīyebhiḥ
Dativeavalokanīyāya avalokanīyābhyām avalokanīyebhyaḥ
Ablativeavalokanīyāt avalokanīyābhyām avalokanīyebhyaḥ
Genitiveavalokanīyasya avalokanīyayoḥ avalokanīyānām
Locativeavalokanīye avalokanīyayoḥ avalokanīyeṣu

Compound avalokanīya -

Adverb -avalokanīyam -avalokanīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria