Declension table of ?avalitā

Deva

FeminineSingularDualPlural
Nominativeavalitā avalite avalitāḥ
Vocativeavalite avalite avalitāḥ
Accusativeavalitām avalite avalitāḥ
Instrumentalavalitayā avalitābhyām avalitābhiḥ
Dativeavalitāyai avalitābhyām avalitābhyaḥ
Ablativeavalitāyāḥ avalitābhyām avalitābhyaḥ
Genitiveavalitāyāḥ avalitayoḥ avalitānām
Locativeavalitāyām avalitayoḥ avalitāsu

Adverb -avalitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria