Declension table of ?avalita

Deva

MasculineSingularDualPlural
Nominativeavalitaḥ avalitau avalitāḥ
Vocativeavalita avalitau avalitāḥ
Accusativeavalitam avalitau avalitān
Instrumentalavalitena avalitābhyām avalitaiḥ avalitebhiḥ
Dativeavalitāya avalitābhyām avalitebhyaḥ
Ablativeavalitāt avalitābhyām avalitebhyaḥ
Genitiveavalitasya avalitayoḥ avalitānām
Locativeavalite avalitayoḥ avaliteṣu

Compound avalita -

Adverb -avalitam -avalitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria