Declension table of avalipta

Deva

NeuterSingularDualPlural
Nominativeavaliptam avalipte avaliptāni
Vocativeavalipta avalipte avaliptāni
Accusativeavaliptam avalipte avaliptāni
Instrumentalavaliptena avaliptābhyām avaliptaiḥ
Dativeavaliptāya avaliptābhyām avaliptebhyaḥ
Ablativeavaliptāt avaliptābhyām avaliptebhyaḥ
Genitiveavaliptasya avaliptayoḥ avaliptānām
Locativeavalipte avaliptayoḥ avalipteṣu

Compound avalipta -

Adverb -avaliptam -avaliptāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria