Declension table of avalipta

Deva

MasculineSingularDualPlural
Nominativeavaliptaḥ avaliptau avaliptāḥ
Vocativeavalipta avaliptau avaliptāḥ
Accusativeavaliptam avaliptau avaliptān
Instrumentalavaliptena avaliptābhyām avaliptaiḥ avaliptebhiḥ
Dativeavaliptāya avaliptābhyām avaliptebhyaḥ
Ablativeavaliptāt avaliptābhyām avaliptebhyaḥ
Genitiveavaliptasya avaliptayoḥ avaliptānām
Locativeavalipte avaliptayoḥ avalipteṣu

Compound avalipta -

Adverb -avaliptam -avaliptāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria