Declension table of ?avalīḍha

Deva

NeuterSingularDualPlural
Nominativeavalīḍham avalīḍhe avalīḍhāni
Vocativeavalīḍha avalīḍhe avalīḍhāni
Accusativeavalīḍham avalīḍhe avalīḍhāni
Instrumentalavalīḍhena avalīḍhābhyām avalīḍhaiḥ
Dativeavalīḍhāya avalīḍhābhyām avalīḍhebhyaḥ
Ablativeavalīḍhāt avalīḍhābhyām avalīḍhebhyaḥ
Genitiveavalīḍhasya avalīḍhayoḥ avalīḍhānām
Locativeavalīḍhe avalīḍhayoḥ avalīḍheṣu

Compound avalīḍha -

Adverb -avalīḍham -avalīḍhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria