Declension table of ?avalgukārin

Deva

MasculineSingularDualPlural
Nominativeavalgukārī avalgukāriṇau avalgukāriṇaḥ
Vocativeavalgukārin avalgukāriṇau avalgukāriṇaḥ
Accusativeavalgukāriṇam avalgukāriṇau avalgukāriṇaḥ
Instrumentalavalgukāriṇā avalgukāribhyām avalgukāribhiḥ
Dativeavalgukāriṇe avalgukāribhyām avalgukāribhyaḥ
Ablativeavalgukāriṇaḥ avalgukāribhyām avalgukāribhyaḥ
Genitiveavalgukāriṇaḥ avalgukāriṇoḥ avalgukāriṇām
Locativeavalgukāriṇi avalgukāriṇoḥ avalgukāriṣu

Compound avalgukāri -

Adverb -avalgukāri

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria