Declension table of ?avalambitavyā

Deva

FeminineSingularDualPlural
Nominativeavalambitavyā avalambitavye avalambitavyāḥ
Vocativeavalambitavye avalambitavye avalambitavyāḥ
Accusativeavalambitavyām avalambitavye avalambitavyāḥ
Instrumentalavalambitavyayā avalambitavyābhyām avalambitavyābhiḥ
Dativeavalambitavyāyai avalambitavyābhyām avalambitavyābhyaḥ
Ablativeavalambitavyāyāḥ avalambitavyābhyām avalambitavyābhyaḥ
Genitiveavalambitavyāyāḥ avalambitavyayoḥ avalambitavyānām
Locativeavalambitavyāyām avalambitavyayoḥ avalambitavyāsu

Adverb -avalambitavyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria