Declension table of ?avalakṣā

Deva

FeminineSingularDualPlural
Nominativeavalakṣā avalakṣe avalakṣāḥ
Vocativeavalakṣe avalakṣe avalakṣāḥ
Accusativeavalakṣām avalakṣe avalakṣāḥ
Instrumentalavalakṣayā avalakṣābhyām avalakṣābhiḥ
Dativeavalakṣāyai avalakṣābhyām avalakṣābhyaḥ
Ablativeavalakṣāyāḥ avalakṣābhyām avalakṣābhyaḥ
Genitiveavalakṣāyāḥ avalakṣayoḥ avalakṣāṇām
Locativeavalakṣāyām avalakṣayoḥ avalakṣāsu

Adverb -avalakṣam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria