Declension table of ?avalakṣa

Deva

NeuterSingularDualPlural
Nominativeavalakṣam avalakṣe avalakṣāṇi
Vocativeavalakṣa avalakṣe avalakṣāṇi
Accusativeavalakṣam avalakṣe avalakṣāṇi
Instrumentalavalakṣeṇa avalakṣābhyām avalakṣaiḥ
Dativeavalakṣāya avalakṣābhyām avalakṣebhyaḥ
Ablativeavalakṣāt avalakṣābhyām avalakṣebhyaḥ
Genitiveavalakṣasya avalakṣayoḥ avalakṣāṇām
Locativeavalakṣe avalakṣayoḥ avalakṣeṣu

Compound avalakṣa -

Adverb -avalakṣam -avalakṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria