Declension table of ?avalakṣa

Deva

MasculineSingularDualPlural
Nominativeavalakṣaḥ avalakṣau avalakṣāḥ
Vocativeavalakṣa avalakṣau avalakṣāḥ
Accusativeavalakṣam avalakṣau avalakṣān
Instrumentalavalakṣeṇa avalakṣābhyām avalakṣaiḥ avalakṣebhiḥ
Dativeavalakṣāya avalakṣābhyām avalakṣebhyaḥ
Ablativeavalakṣāt avalakṣābhyām avalakṣebhyaḥ
Genitiveavalakṣasya avalakṣayoḥ avalakṣāṇām
Locativeavalakṣe avalakṣayoḥ avalakṣeṣu

Compound avalakṣa -

Adverb -avalakṣam -avalakṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria