Declension table of avalagna

Deva

NeuterSingularDualPlural
Nominativeavalagnam avalagne avalagnāni
Vocativeavalagna avalagne avalagnāni
Accusativeavalagnam avalagne avalagnāni
Instrumentalavalagnena avalagnābhyām avalagnaiḥ
Dativeavalagnāya avalagnābhyām avalagnebhyaḥ
Ablativeavalagnāt avalagnābhyām avalagnebhyaḥ
Genitiveavalagnasya avalagnayoḥ avalagnānām
Locativeavalagne avalagnayoḥ avalagneṣu

Compound avalagna -

Adverb -avalagnam -avalagnāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria