Declension table of avalagna

Deva

MasculineSingularDualPlural
Nominativeavalagnaḥ avalagnau avalagnāḥ
Vocativeavalagna avalagnau avalagnāḥ
Accusativeavalagnam avalagnau avalagnān
Instrumentalavalagnena avalagnābhyām avalagnaiḥ avalagnebhiḥ
Dativeavalagnāya avalagnābhyām avalagnebhyaḥ
Ablativeavalagnāt avalagnābhyām avalagnebhyaḥ
Genitiveavalagnasya avalagnayoḥ avalagnānām
Locativeavalagne avalagnayoḥ avalagneṣu

Compound avalagna -

Adverb -avalagnam -avalagnāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria