Declension table of ?avalaṅghita

Deva

NeuterSingularDualPlural
Nominativeavalaṅghitam avalaṅghite avalaṅghitāni
Vocativeavalaṅghita avalaṅghite avalaṅghitāni
Accusativeavalaṅghitam avalaṅghite avalaṅghitāni
Instrumentalavalaṅghitena avalaṅghitābhyām avalaṅghitaiḥ
Dativeavalaṅghitāya avalaṅghitābhyām avalaṅghitebhyaḥ
Ablativeavalaṅghitāt avalaṅghitābhyām avalaṅghitebhyaḥ
Genitiveavalaṅghitasya avalaṅghitayoḥ avalaṅghitānām
Locativeavalaṅghite avalaṅghitayoḥ avalaṅghiteṣu

Compound avalaṅghita -

Adverb -avalaṅghitam -avalaṅghitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria