Declension table of ?avalaṅghita

Deva

MasculineSingularDualPlural
Nominativeavalaṅghitaḥ avalaṅghitau avalaṅghitāḥ
Vocativeavalaṅghita avalaṅghitau avalaṅghitāḥ
Accusativeavalaṅghitam avalaṅghitau avalaṅghitān
Instrumentalavalaṅghitena avalaṅghitābhyām avalaṅghitaiḥ avalaṅghitebhiḥ
Dativeavalaṅghitāya avalaṅghitābhyām avalaṅghitebhyaḥ
Ablativeavalaṅghitāt avalaṅghitābhyām avalaṅghitebhyaḥ
Genitiveavalaṅghitasya avalaṅghitayoḥ avalaṅghitānām
Locativeavalaṅghite avalaṅghitayoḥ avalaṅghiteṣu

Compound avalaṅghita -

Adverb -avalaṅghitam -avalaṅghitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria