Declension table of ?avakvātha

Deva

MasculineSingularDualPlural
Nominativeavakvāthaḥ avakvāthau avakvāthāḥ
Vocativeavakvātha avakvāthau avakvāthāḥ
Accusativeavakvātham avakvāthau avakvāthān
Instrumentalavakvāthena avakvāthābhyām avakvāthaiḥ avakvāthebhiḥ
Dativeavakvāthāya avakvāthābhyām avakvāthebhyaḥ
Ablativeavakvāthāt avakvāthābhyām avakvāthebhyaḥ
Genitiveavakvāthasya avakvāthayoḥ avakvāthānām
Locativeavakvāthe avakvāthayoḥ avakvātheṣu

Compound avakvātha -

Adverb -avakvātham -avakvāthāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria