Declension table of ?avakvaṇa

Deva

MasculineSingularDualPlural
Nominativeavakvaṇaḥ avakvaṇau avakvaṇāḥ
Vocativeavakvaṇa avakvaṇau avakvaṇāḥ
Accusativeavakvaṇam avakvaṇau avakvaṇān
Instrumentalavakvaṇena avakvaṇābhyām avakvaṇaiḥ avakvaṇebhiḥ
Dativeavakvaṇāya avakvaṇābhyām avakvaṇebhyaḥ
Ablativeavakvaṇāt avakvaṇābhyām avakvaṇebhyaḥ
Genitiveavakvaṇasya avakvaṇayoḥ avakvaṇānām
Locativeavakvaṇe avakvaṇayoḥ avakvaṇeṣu

Compound avakvaṇa -

Adverb -avakvaṇam -avakvaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria