Declension table of avaktavya

Deva

NeuterSingularDualPlural
Nominativeavaktavyam avaktavye avaktavyāni
Vocativeavaktavya avaktavye avaktavyāni
Accusativeavaktavyam avaktavye avaktavyāni
Instrumentalavaktavyena avaktavyābhyām avaktavyaiḥ
Dativeavaktavyāya avaktavyābhyām avaktavyebhyaḥ
Ablativeavaktavyāt avaktavyābhyām avaktavyebhyaḥ
Genitiveavaktavyasya avaktavyayoḥ avaktavyānām
Locativeavaktavye avaktavyayoḥ avaktavyeṣu

Compound avaktavya -

Adverb -avaktavyam -avaktavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria