Declension table of ?avakruṣṭa

Deva

NeuterSingularDualPlural
Nominativeavakruṣṭam avakruṣṭe avakruṣṭāni
Vocativeavakruṣṭa avakruṣṭe avakruṣṭāni
Accusativeavakruṣṭam avakruṣṭe avakruṣṭāni
Instrumentalavakruṣṭena avakruṣṭābhyām avakruṣṭaiḥ
Dativeavakruṣṭāya avakruṣṭābhyām avakruṣṭebhyaḥ
Ablativeavakruṣṭāt avakruṣṭābhyām avakruṣṭebhyaḥ
Genitiveavakruṣṭasya avakruṣṭayoḥ avakruṣṭānām
Locativeavakruṣṭe avakruṣṭayoḥ avakruṣṭeṣu

Compound avakruṣṭa -

Adverb -avakruṣṭam -avakruṣṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria