Declension table of ?avakramaṇa

Deva

NeuterSingularDualPlural
Nominativeavakramaṇam avakramaṇe avakramaṇāni
Vocativeavakramaṇa avakramaṇe avakramaṇāni
Accusativeavakramaṇam avakramaṇe avakramaṇāni
Instrumentalavakramaṇena avakramaṇābhyām avakramaṇaiḥ
Dativeavakramaṇāya avakramaṇābhyām avakramaṇebhyaḥ
Ablativeavakramaṇāt avakramaṇābhyām avakramaṇebhyaḥ
Genitiveavakramaṇasya avakramaṇayoḥ avakramaṇānām
Locativeavakramaṇe avakramaṇayoḥ avakramaṇeṣu

Compound avakramaṇa -

Adverb -avakramaṇam -avakramaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria