Declension table of ?avakrakṣin

Deva

MasculineSingularDualPlural
Nominativeavakrakṣī avakrakṣiṇau avakrakṣiṇaḥ
Vocativeavakrakṣin avakrakṣiṇau avakrakṣiṇaḥ
Accusativeavakrakṣiṇam avakrakṣiṇau avakrakṣiṇaḥ
Instrumentalavakrakṣiṇā avakrakṣibhyām avakrakṣibhiḥ
Dativeavakrakṣiṇe avakrakṣibhyām avakrakṣibhyaḥ
Ablativeavakrakṣiṇaḥ avakrakṣibhyām avakrakṣibhyaḥ
Genitiveavakrakṣiṇaḥ avakrakṣiṇoḥ avakrakṣiṇām
Locativeavakrakṣiṇi avakrakṣiṇoḥ avakrakṣiṣu

Compound avakrakṣi -

Adverb -avakrakṣi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria