Declension table of ?avakrakṣiṇī

Deva

FeminineSingularDualPlural
Nominativeavakrakṣiṇī avakrakṣiṇyau avakrakṣiṇyaḥ
Vocativeavakrakṣiṇi avakrakṣiṇyau avakrakṣiṇyaḥ
Accusativeavakrakṣiṇīm avakrakṣiṇyau avakrakṣiṇīḥ
Instrumentalavakrakṣiṇyā avakrakṣiṇībhyām avakrakṣiṇībhiḥ
Dativeavakrakṣiṇyai avakrakṣiṇībhyām avakrakṣiṇībhyaḥ
Ablativeavakrakṣiṇyāḥ avakrakṣiṇībhyām avakrakṣiṇībhyaḥ
Genitiveavakrakṣiṇyāḥ avakrakṣiṇyoḥ avakrakṣiṇīnām
Locativeavakrakṣiṇyām avakrakṣiṇyoḥ avakrakṣiṇīṣu

Compound avakrakṣiṇi - avakrakṣiṇī -

Adverb -avakrakṣiṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria