Declension table of ?avakīrṇajaṭābhāra

Deva

NeuterSingularDualPlural
Nominativeavakīrṇajaṭābhāram avakīrṇajaṭābhāre avakīrṇajaṭābhārāṇi
Vocativeavakīrṇajaṭābhāra avakīrṇajaṭābhāre avakīrṇajaṭābhārāṇi
Accusativeavakīrṇajaṭābhāram avakīrṇajaṭābhāre avakīrṇajaṭābhārāṇi
Instrumentalavakīrṇajaṭābhāreṇa avakīrṇajaṭābhārābhyām avakīrṇajaṭābhāraiḥ
Dativeavakīrṇajaṭābhārāya avakīrṇajaṭābhārābhyām avakīrṇajaṭābhārebhyaḥ
Ablativeavakīrṇajaṭābhārāt avakīrṇajaṭābhārābhyām avakīrṇajaṭābhārebhyaḥ
Genitiveavakīrṇajaṭābhārasya avakīrṇajaṭābhārayoḥ avakīrṇajaṭābhārāṇām
Locativeavakīrṇajaṭābhāre avakīrṇajaṭābhārayoḥ avakīrṇajaṭābhāreṣu

Compound avakīrṇajaṭābhāra -

Adverb -avakīrṇajaṭābhāram -avakīrṇajaṭābhārāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria