Declension table of ?avakīlaka

Deva

MasculineSingularDualPlural
Nominativeavakīlakaḥ avakīlakau avakīlakāḥ
Vocativeavakīlaka avakīlakau avakīlakāḥ
Accusativeavakīlakam avakīlakau avakīlakān
Instrumentalavakīlakena avakīlakābhyām avakīlakaiḥ avakīlakebhiḥ
Dativeavakīlakāya avakīlakābhyām avakīlakebhyaḥ
Ablativeavakīlakāt avakīlakābhyām avakīlakebhyaḥ
Genitiveavakīlakasya avakīlakayoḥ avakīlakānām
Locativeavakīlake avakīlakayoḥ avakīlakeṣu

Compound avakīlaka -

Adverb -avakīlakam -avakīlakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria