Declension table of ?avakhaṇḍana

Deva

NeuterSingularDualPlural
Nominativeavakhaṇḍanam avakhaṇḍane avakhaṇḍanāni
Vocativeavakhaṇḍana avakhaṇḍane avakhaṇḍanāni
Accusativeavakhaṇḍanam avakhaṇḍane avakhaṇḍanāni
Instrumentalavakhaṇḍanena avakhaṇḍanābhyām avakhaṇḍanaiḥ
Dativeavakhaṇḍanāya avakhaṇḍanābhyām avakhaṇḍanebhyaḥ
Ablativeavakhaṇḍanāt avakhaṇḍanābhyām avakhaṇḍanebhyaḥ
Genitiveavakhaṇḍanasya avakhaṇḍanayoḥ avakhaṇḍanānām
Locativeavakhaṇḍane avakhaṇḍanayoḥ avakhaṇḍaneṣu

Compound avakhaṇḍana -

Adverb -avakhaṇḍanam -avakhaṇḍanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria