Declension table of ?avakeśa

Deva

MasculineSingularDualPlural
Nominativeavakeśaḥ avakeśau avakeśāḥ
Vocativeavakeśa avakeśau avakeśāḥ
Accusativeavakeśam avakeśau avakeśān
Instrumentalavakeśena avakeśābhyām avakeśaiḥ avakeśebhiḥ
Dativeavakeśāya avakeśābhyām avakeśebhyaḥ
Ablativeavakeśāt avakeśābhyām avakeśebhyaḥ
Genitiveavakeśasya avakeśayoḥ avakeśānām
Locativeavakeśe avakeśayoḥ avakeśeṣu

Compound avakeśa -

Adverb -avakeśam -avakeśāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria