Declension table of ?avakartana

Deva

NeuterSingularDualPlural
Nominativeavakartanam avakartane avakartanāni
Vocativeavakartana avakartane avakartanāni
Accusativeavakartanam avakartane avakartanāni
Instrumentalavakartanena avakartanābhyām avakartanaiḥ
Dativeavakartanāya avakartanābhyām avakartanebhyaḥ
Ablativeavakartanāt avakartanābhyām avakartanebhyaḥ
Genitiveavakartanasya avakartanayoḥ avakartanānām
Locativeavakartane avakartanayoḥ avakartaneṣu

Compound avakartana -

Adverb -avakartanam -avakartanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria