Declension table of ?avakarta

Deva

MasculineSingularDualPlural
Nominativeavakartaḥ avakartau avakartāḥ
Vocativeavakarta avakartau avakartāḥ
Accusativeavakartam avakartau avakartān
Instrumentalavakartena avakartābhyām avakartaiḥ avakartebhiḥ
Dativeavakartāya avakartābhyām avakartebhyaḥ
Ablativeavakartāt avakartābhyām avakartebhyaḥ
Genitiveavakartasya avakartayoḥ avakartānām
Locativeavakarte avakartayoḥ avakarteṣu

Compound avakarta -

Adverb -avakartam -avakartāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria