Declension table of ?avakarakūṭa

Deva

MasculineSingularDualPlural
Nominativeavakarakūṭaḥ avakarakūṭau avakarakūṭāḥ
Vocativeavakarakūṭa avakarakūṭau avakarakūṭāḥ
Accusativeavakarakūṭam avakarakūṭau avakarakūṭān
Instrumentalavakarakūṭena avakarakūṭābhyām avakarakūṭaiḥ avakarakūṭebhiḥ
Dativeavakarakūṭāya avakarakūṭābhyām avakarakūṭebhyaḥ
Ablativeavakarakūṭāt avakarakūṭābhyām avakarakūṭebhyaḥ
Genitiveavakarakūṭasya avakarakūṭayoḥ avakarakūṭānām
Locativeavakarakūṭe avakarakūṭayoḥ avakarakūṭeṣu

Compound avakarakūṭa -

Adverb -avakarakūṭam -avakarakūṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria