Declension table of ?avakarṣaṇa

Deva

NeuterSingularDualPlural
Nominativeavakarṣaṇam avakarṣaṇe avakarṣaṇāni
Vocativeavakarṣaṇa avakarṣaṇe avakarṣaṇāni
Accusativeavakarṣaṇam avakarṣaṇe avakarṣaṇāni
Instrumentalavakarṣaṇena avakarṣaṇābhyām avakarṣaṇaiḥ
Dativeavakarṣaṇāya avakarṣaṇābhyām avakarṣaṇebhyaḥ
Ablativeavakarṣaṇāt avakarṣaṇābhyām avakarṣaṇebhyaḥ
Genitiveavakarṣaṇasya avakarṣaṇayoḥ avakarṣaṇānām
Locativeavakarṣaṇe avakarṣaṇayoḥ avakarṣaṇeṣu

Compound avakarṣaṇa -

Adverb -avakarṣaṇam -avakarṣaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria