Declension table of avakāśya

Deva

NeuterSingularDualPlural
Nominativeavakāśyam avakāśye avakāśyāni
Vocativeavakāśya avakāśye avakāśyāni
Accusativeavakāśyam avakāśye avakāśyāni
Instrumentalavakāśyena avakāśyābhyām avakāśyaiḥ
Dativeavakāśyāya avakāśyābhyām avakāśyebhyaḥ
Ablativeavakāśyāt avakāśyābhyām avakāśyebhyaḥ
Genitiveavakāśyasya avakāśyayoḥ avakāśyānām
Locativeavakāśye avakāśyayoḥ avakāśyeṣu

Compound avakāśya -

Adverb -avakāśyam -avakāśyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria