Declension table of avakāśya

Deva

MasculineSingularDualPlural
Nominativeavakāśyaḥ avakāśyau avakāśyāḥ
Vocativeavakāśya avakāśyau avakāśyāḥ
Accusativeavakāśyam avakāśyau avakāśyān
Instrumentalavakāśyena avakāśyābhyām avakāśyaiḥ avakāśyebhiḥ
Dativeavakāśyāya avakāśyābhyām avakāśyebhyaḥ
Ablativeavakāśyāt avakāśyābhyām avakāśyebhyaḥ
Genitiveavakāśyasya avakāśyayoḥ avakāśyānām
Locativeavakāśye avakāśyayoḥ avakāśyeṣu

Compound avakāśya -

Adverb -avakāśyam -avakāśyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria