Declension table of ?avakāśavatā

Deva

FeminineSingularDualPlural
Nominativeavakāśavatā avakāśavate avakāśavatāḥ
Vocativeavakāśavate avakāśavate avakāśavatāḥ
Accusativeavakāśavatām avakāśavate avakāśavatāḥ
Instrumentalavakāśavatayā avakāśavatābhyām avakāśavatābhiḥ
Dativeavakāśavatāyai avakāśavatābhyām avakāśavatābhyaḥ
Ablativeavakāśavatāyāḥ avakāśavatābhyām avakāśavatābhyaḥ
Genitiveavakāśavatāyāḥ avakāśavatayoḥ avakāśavatānām
Locativeavakāśavatāyām avakāśavatayoḥ avakāśavatāsu

Adverb -avakāśavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria