Declension table of ?avakāśavat

Deva

NeuterSingularDualPlural
Nominativeavakāśavat avakāśavantī avakāśavatī avakāśavanti
Vocativeavakāśavat avakāśavantī avakāśavatī avakāśavanti
Accusativeavakāśavat avakāśavantī avakāśavatī avakāśavanti
Instrumentalavakāśavatā avakāśavadbhyām avakāśavadbhiḥ
Dativeavakāśavate avakāśavadbhyām avakāśavadbhyaḥ
Ablativeavakāśavataḥ avakāśavadbhyām avakāśavadbhyaḥ
Genitiveavakāśavataḥ avakāśavatoḥ avakāśavatām
Locativeavakāśavati avakāśavatoḥ avakāśavatsu

Adverb -avakāśavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria