Declension table of ?avakāśada

Deva

NeuterSingularDualPlural
Nominativeavakāśadam avakāśade avakāśadāni
Vocativeavakāśada avakāśade avakāśadāni
Accusativeavakāśadam avakāśade avakāśadāni
Instrumentalavakāśadena avakāśadābhyām avakāśadaiḥ
Dativeavakāśadāya avakāśadābhyām avakāśadebhyaḥ
Ablativeavakāśadāt avakāśadābhyām avakāśadebhyaḥ
Genitiveavakāśadasya avakāśadayoḥ avakāśadānām
Locativeavakāśade avakāśadayoḥ avakāśadeṣu

Compound avakāśada -

Adverb -avakāśadam -avakāśadāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria