Declension table of ?avakāśada

Deva

MasculineSingularDualPlural
Nominativeavakāśadaḥ avakāśadau avakāśadāḥ
Vocativeavakāśada avakāśadau avakāśadāḥ
Accusativeavakāśadam avakāśadau avakāśadān
Instrumentalavakāśadena avakāśadābhyām avakāśadaiḥ avakāśadebhiḥ
Dativeavakāśadāya avakāśadābhyām avakāśadebhyaḥ
Ablativeavakāśadāt avakāśadābhyām avakāśadebhyaḥ
Genitiveavakāśadasya avakāśadayoḥ avakāśadānām
Locativeavakāśade avakāśadayoḥ avakāśadeṣu

Compound avakāśada -

Adverb -avakāśadam -avakāśadāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria