Declension table of avakāśa

Deva

MasculineSingularDualPlural
Nominativeavakāśaḥ avakāśau avakāśāḥ
Vocativeavakāśa avakāśau avakāśāḥ
Accusativeavakāśam avakāśau avakāśān
Instrumentalavakāśena avakāśābhyām avakāśaiḥ avakāśebhiḥ
Dativeavakāśāya avakāśābhyām avakāśebhyaḥ
Ablativeavakāśāt avakāśābhyām avakāśebhyaḥ
Genitiveavakāśasya avakāśayoḥ avakāśānām
Locativeavakāśe avakāśayoḥ avakāśeṣu

Compound avakāśa -

Adverb -avakāśam -avakāśāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria