Declension table of ?avakāda

Deva

MasculineSingularDualPlural
Nominativeavakādaḥ avakādau avakādāḥ
Vocativeavakāda avakādau avakādāḥ
Accusativeavakādam avakādau avakādān
Instrumentalavakādena avakādābhyām avakādaiḥ avakādebhiḥ
Dativeavakādāya avakādābhyām avakādebhyaḥ
Ablativeavakādāt avakādābhyām avakādebhyaḥ
Genitiveavakādasya avakādayoḥ avakādānām
Locativeavakāde avakādayoḥ avakādeṣu

Compound avakāda -

Adverb -avakādam -avakādāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria