Declension table of ?avakṣuta

Deva

NeuterSingularDualPlural
Nominativeavakṣutam avakṣute avakṣutāni
Vocativeavakṣuta avakṣute avakṣutāni
Accusativeavakṣutam avakṣute avakṣutāni
Instrumentalavakṣutena avakṣutābhyām avakṣutaiḥ
Dativeavakṣutāya avakṣutābhyām avakṣutebhyaḥ
Ablativeavakṣutāt avakṣutābhyām avakṣutebhyaḥ
Genitiveavakṣutasya avakṣutayoḥ avakṣutānām
Locativeavakṣute avakṣutayoḥ avakṣuteṣu

Compound avakṣuta -

Adverb -avakṣutam -avakṣutāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria