Declension table of ?avakṣuta

Deva

MasculineSingularDualPlural
Nominativeavakṣutaḥ avakṣutau avakṣutāḥ
Vocativeavakṣuta avakṣutau avakṣutāḥ
Accusativeavakṣutam avakṣutau avakṣutān
Instrumentalavakṣutena avakṣutābhyām avakṣutaiḥ avakṣutebhiḥ
Dativeavakṣutāya avakṣutābhyām avakṣutebhyaḥ
Ablativeavakṣutāt avakṣutābhyām avakṣutebhyaḥ
Genitiveavakṣutasya avakṣutayoḥ avakṣutānām
Locativeavakṣute avakṣutayoḥ avakṣuteṣu

Compound avakṣuta -

Adverb -avakṣutam -avakṣutāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria