Declension table of ?avakṣiptā

Deva

FeminineSingularDualPlural
Nominativeavakṣiptā avakṣipte avakṣiptāḥ
Vocativeavakṣipte avakṣipte avakṣiptāḥ
Accusativeavakṣiptām avakṣipte avakṣiptāḥ
Instrumentalavakṣiptayā avakṣiptābhyām avakṣiptābhiḥ
Dativeavakṣiptāyai avakṣiptābhyām avakṣiptābhyaḥ
Ablativeavakṣiptāyāḥ avakṣiptābhyām avakṣiptābhyaḥ
Genitiveavakṣiptāyāḥ avakṣiptayoḥ avakṣiptānām
Locativeavakṣiptāyām avakṣiptayoḥ avakṣiptāsu

Adverb -avakṣiptam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria