Declension table of ?avakṣipta

Deva

NeuterSingularDualPlural
Nominativeavakṣiptam avakṣipte avakṣiptāni
Vocativeavakṣipta avakṣipte avakṣiptāni
Accusativeavakṣiptam avakṣipte avakṣiptāni
Instrumentalavakṣiptena avakṣiptābhyām avakṣiptaiḥ
Dativeavakṣiptāya avakṣiptābhyām avakṣiptebhyaḥ
Ablativeavakṣiptāt avakṣiptābhyām avakṣiptebhyaḥ
Genitiveavakṣiptasya avakṣiptayoḥ avakṣiptānām
Locativeavakṣipte avakṣiptayoḥ avakṣipteṣu

Compound avakṣipta -

Adverb -avakṣiptam -avakṣiptāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria