Declension table of ?avakṣipta

Deva

MasculineSingularDualPlural
Nominativeavakṣiptaḥ avakṣiptau avakṣiptāḥ
Vocativeavakṣipta avakṣiptau avakṣiptāḥ
Accusativeavakṣiptam avakṣiptau avakṣiptān
Instrumentalavakṣiptena avakṣiptābhyām avakṣiptaiḥ avakṣiptebhiḥ
Dativeavakṣiptāya avakṣiptābhyām avakṣiptebhyaḥ
Ablativeavakṣiptāt avakṣiptābhyām avakṣiptebhyaḥ
Genitiveavakṣiptasya avakṣiptayoḥ avakṣiptānām
Locativeavakṣipte avakṣiptayoḥ avakṣipteṣu

Compound avakṣipta -

Adverb -avakṣiptam -avakṣiptāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria