Declension table of ?avakṣīṇa

Deva

MasculineSingularDualPlural
Nominativeavakṣīṇaḥ avakṣīṇau avakṣīṇāḥ
Vocativeavakṣīṇa avakṣīṇau avakṣīṇāḥ
Accusativeavakṣīṇam avakṣīṇau avakṣīṇān
Instrumentalavakṣīṇena avakṣīṇābhyām avakṣīṇaiḥ avakṣīṇebhiḥ
Dativeavakṣīṇāya avakṣīṇābhyām avakṣīṇebhyaḥ
Ablativeavakṣīṇāt avakṣīṇābhyām avakṣīṇebhyaḥ
Genitiveavakṣīṇasya avakṣīṇayoḥ avakṣīṇānām
Locativeavakṣīṇe avakṣīṇayoḥ avakṣīṇeṣu

Compound avakṣīṇa -

Adverb -avakṣīṇam -avakṣīṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria