Declension table of ?avakṣepaṇī

Deva

FeminineSingularDualPlural
Nominativeavakṣepaṇī avakṣepaṇyau avakṣepaṇyaḥ
Vocativeavakṣepaṇi avakṣepaṇyau avakṣepaṇyaḥ
Accusativeavakṣepaṇīm avakṣepaṇyau avakṣepaṇīḥ
Instrumentalavakṣepaṇyā avakṣepaṇībhyām avakṣepaṇībhiḥ
Dativeavakṣepaṇyai avakṣepaṇībhyām avakṣepaṇībhyaḥ
Ablativeavakṣepaṇyāḥ avakṣepaṇībhyām avakṣepaṇībhyaḥ
Genitiveavakṣepaṇyāḥ avakṣepaṇyoḥ avakṣepaṇīnām
Locativeavakṣepaṇyām avakṣepaṇyoḥ avakṣepaṇīṣu

Compound avakṣepaṇi - avakṣepaṇī -

Adverb -avakṣepaṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria