Declension table of avakṣepa

Deva

MasculineSingularDualPlural
Nominativeavakṣepaḥ avakṣepau avakṣepāḥ
Vocativeavakṣepa avakṣepau avakṣepāḥ
Accusativeavakṣepam avakṣepau avakṣepān
Instrumentalavakṣepeṇa avakṣepābhyām avakṣepaiḥ avakṣepebhiḥ
Dativeavakṣepāya avakṣepābhyām avakṣepebhyaḥ
Ablativeavakṣepāt avakṣepābhyām avakṣepebhyaḥ
Genitiveavakṣepasya avakṣepayoḥ avakṣepāṇām
Locativeavakṣepe avakṣepayoḥ avakṣepeṣu

Compound avakṣepa -

Adverb -avakṣepam -avakṣepāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria