Declension table of ?avakṣāma

Deva

NeuterSingularDualPlural
Nominativeavakṣāmam avakṣāme avakṣāmāṇi
Vocativeavakṣāma avakṣāme avakṣāmāṇi
Accusativeavakṣāmam avakṣāme avakṣāmāṇi
Instrumentalavakṣāmeṇa avakṣāmābhyām avakṣāmaiḥ
Dativeavakṣāmāya avakṣāmābhyām avakṣāmebhyaḥ
Ablativeavakṣāmāt avakṣāmābhyām avakṣāmebhyaḥ
Genitiveavakṣāmasya avakṣāmayoḥ avakṣāmāṇām
Locativeavakṣāme avakṣāmayoḥ avakṣāmeṣu

Compound avakṣāma -

Adverb -avakṣāmam -avakṣāmāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria