Declension table of ?avakṣāma

Deva

MasculineSingularDualPlural
Nominativeavakṣāmaḥ avakṣāmau avakṣāmāḥ
Vocativeavakṣāma avakṣāmau avakṣāmāḥ
Accusativeavakṣāmam avakṣāmau avakṣāmān
Instrumentalavakṣāmeṇa avakṣāmābhyām avakṣāmaiḥ avakṣāmebhiḥ
Dativeavakṣāmāya avakṣāmābhyām avakṣāmebhyaḥ
Ablativeavakṣāmāt avakṣāmābhyām avakṣāmebhyaḥ
Genitiveavakṣāmasya avakṣāmayoḥ avakṣāmāṇām
Locativeavakṣāme avakṣāmayoḥ avakṣāmeṣu

Compound avakṣāma -

Adverb -avakṣāmam -avakṣāmāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria