Declension table of ?avakṣālana

Deva

NeuterSingularDualPlural
Nominativeavakṣālanam avakṣālane avakṣālanāni
Vocativeavakṣālana avakṣālane avakṣālanāni
Accusativeavakṣālanam avakṣālane avakṣālanāni
Instrumentalavakṣālanena avakṣālanābhyām avakṣālanaiḥ
Dativeavakṣālanāya avakṣālanābhyām avakṣālanebhyaḥ
Ablativeavakṣālanāt avakṣālanābhyām avakṣālanebhyaḥ
Genitiveavakṣālanasya avakṣālanayoḥ avakṣālanānām
Locativeavakṣālane avakṣālanayoḥ avakṣālaneṣu

Compound avakṣālana -

Adverb -avakṣālanam -avakṣālanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria